Joshi 2

GSEB Sanskrit std 8 chapter 1/2/3 - Chitrapadani ( चित्रपदानि ) १/२ - chapter - 3 - आत्मश्रद्धायाः प्रभावः with swadhyay

                     चित्रपदानि 1 



(1) एषः - આ (પુલ્લિંગ) 


 1) एषः शुकः ।

 -  આ પોપટ છે.

2) एषः श्वानः । 

  - આ કૂતરો છે.

3) एषः गजः ।

 - આ હાથી છે.


(2) सः - તે, પેલો (પુલ્લિંગ)


 1) सः मयूरः । 

  -  તે મોર છે.

2) सः सिंहः ।  

  -  તે સિંહ છે.

3) सः अश्वः । 

  -  તે ઘોડો છે.


(3) एषा - આ (સ્ત્રીલિંગ)


 1) एषा बालिका ।

 -  આ છોકરી છે.

2) एषा उत्पीठिका । 

  -  આ ટેબલ છે.

3) एषा गीता । 

  -  આ ગીતા છે.


(4) सा - તે, પેલી (સ્ત્રીલિંગ)


1) सा प्रतिमा । 

  -  પેલી મુર્તિ છે.

2) सा सञ्चिका । 

 -  તે ફાઈલ છે.

3) सा पूजा । 

   - તે પુજા છે.


(5) एतत् - આ (નપુસકલિંગ)


 1) एतत् वातायनम् ।

 -  આ બારી છે.

2) एतत् पुस्तकम् ।

  -  આ પુસ્તક છે.

3) एतत् बसयानम् । 

  -  આ બસ છે.


(6) तत् - તે, પેલું (નપુસકલિંગ)


 1) तत् द्वारम् । 

 -  આ દરવાજો છે.

2) तत् चित्रम् । 

  -  આ ચિત્ર છે.

3) तत् विमानम् । 

 - આ વિમાન છે.


(7) अहम् - હું


 1) अहं शिक्षकः । 

 -  હું શિક્ષક છું.

2) अहं बालिका । 

  -  હું છોકરી છું.

3) अहं युवकः । 

  -  હું છોકરો છું.


(8) त्वम् - તું


 1) त्वं छात्रः । 

 -  તું વિદ્યાર્થી છે.

2) त्वं बालिका । 

 -  તું છોકરી છે.

3) त्वं बालक । 

 -  તું છોકરો છે.


                         चित्रपदानि - 2 


(1) एते – આ બધા

 1) एते गजाः । 
 -  આ હાથીઓ છે.

2) एते शशकाः । 
 -  આ સસલાઓ છે.

3) एते हंसाः । 
 -  આ હંસો છે.



(2) ते – તે બધા, તેઓ

1) ते गजाः । 
  -  તે હાથીઓ છે.

2) ते शशकाः । 
   -  તે  સસલાઓ છે.

3) ते हंसाः । 
   -   તે  હંસો છે.



(3) एताः - આ બધી

 1) एताः अजा: । 
  -  આ બધી બકરીઓ  છે.

2) एताः महिलाः । 
 -  આ બધી છોકરીઓ છે.

3) एताः चटकाः । 
  -  આ બધી ચકલીઓ છે.



(4) ताः - તે બધી

 1) ताः अजा:। 
  -  તે બધી બકરીઓ છે.

2) ताः बालिकाः । 
  -  તે બધી છોકરીઓ છે.

3) ताः चटकाः । 
 -  તે બધી ચકલીઓ છે.



(5) एतानि - આ બધા

 1) एतानि पुस्तकानि ।
  - આ બધાં પુસ્તકો છે. 

2) एतानि चित्राणि । 
 -  આ બધાં ચિત્રો છે. 

3) एतानि पात्राणि । 
 -  આ બધાં વાસણો છે. 



(6) तानि - તે બધા 

1) तानि पुस्तकानि । 
 -  તે બધાં પુસ્તકો છે. 

2) तानि चित्राणि । 
 -  તે બધાં ચિત્રો છે. 

3) तानि पात्राणि । 
-  તે બધાં વાસણો છે. 



(7) वयम् – અમે, આપણે

 1) वयं शिक्षिकाः । 
-  અમે શિક્ષિકાઓ છીએ.

2) वयं बालकाः । 
 -  અમે બાળકો છીએ.

3) वयं महिलाः । 
-  અમે મહિલાઓ છીએ.



(8) यूयम् – તમે બધા

 1) यूयं सैनिकाः । 
-  તમે બધાં સૈનિકો છો.

2) यूयं बालकाः । 
 -  તમે બધાં છોકરાઓ છો.

3) यूयं बालिकाः । 
-  તમે બધાં છોકરીઓ છો.


 एकवचनम्         बहुवचनम्

     सः                ते
    एषः              एते
     सा                ता:
    एषा               एताः
     तत्               तानि
    एतत्             एतानि
    अहम्            वयम्
    त्वम्              यूयम्


            પાઠ -  3  - आत्मश्रद्धायाः प्रभावः


પ્રશ્ન 1. પ્રશ્નોનાં ઉત્તર સંસ્કૃતમાં આપો.

(1) एकलव्यः धनुर्विद्यां पठितुं कस्य समीपम् अगच्छत् ?
-  एकलव्यः धनुर्विद्यां पठितुं द्रोणाचार्यस्य समीपम् अगच्छत् |


(2) एकलव्यः द्रोणं किम् अवदत्?
 -  एकलव्यः द्रोणं अवदत् - “गुरुदेव, अहम् अपि धनुर्धरः भवितुम् इच्छामि । कृपया मां स्वीकुरु।"


(3) द्रोणः एकलव्यं किम् अवदत् ?
 -  द्रोणः एकलव्यं अवदत्- "अहं कौरवान् पाण्डवान् च पाठयामि । अहं भवतः शिष्यरूपेण स्वीकारं कर्तुं न शक्नोमि ।"


(4) एकलव्यः बाणैः किम् अकरोत् ?
-  एकलव्यः बाणैः एकस्य कुक्कुरस्य मुखम् असीव्यत् ।


(5) द्रोणाचार्यः एकलव्यं किम् अपृच्छत् ?
 -  द्रोणाचार्यः एकलव्यं अपृच्छत् , “कः तव आचार्यः ।"


પ્રશ્ન 2. કૌસમાં આપેલા શબ્દોના આધારે ખાલીજગ્યા પૂરો.

(1) एकलव्यः धनुर्विद्यां पठितुं  द्रोणाचार्यस्य  समीपम् अगच्छत् ।

(2) एकलव्यस्य आचार्यं प्रति  श्रद्धा शिथिला न अभवत् ।

(3) एकः कुक्कुरः तान् दृष्ट्वा  अभषत्

(4) एकलव्यः अस्मान्  शिक्षयति स्वयंज्योतिः स्वयंप्रज्ञः भवतु।

પ્રશ્ન 3. શબ્દોના આધારે વાક્ય બનાવો.

(1) धनुर्धरः
   - एकलव्यः कुशलः धनुर्धरः अभवत् ।

(2) बालकः
  -  एक: बालक: आसीत् ।

(3) शिष्यः
  -  अहं भवतः शिष्य-रूपेण स्वीकारं कर्तुं न शक्नोमि ।

(4) कुक्कुरः
  -  एकः कुक्कुरः तान् दृष्ट्वा अभषत् ।

પ્રશ્ન 4. આપેલા વિધાનો પૈકી સાચાં વિધાનો સામે 'आम्' અને ખોટાં વિધાનો સામે 'न' લખો.

(1) एकलव्यः ईश्वरश्रद्धायाः प्रतीकः अस्ति ।
 -  न

(2) एकलव्यः बाणैः कुक्कुरस्य मुखम् असीव्यत् ।
  -  आम्

(3) आचार्य प्रति एकलव्यस्य श्रद्धा शिथिला न अभवत् ।
 -  न

(4) द्रोणाचार्यः एकलव्यस्य शिष्यरूपेण स्वीकारं कर्तुं न शक्नोति ।
 - आम्

પ્રશ્ન 5. ઉદાહરણમાં દર્શાવ્યા પ્રમાણે કૌસમાં આપેલ ધાતુનાં રૂપો બનાવી ખાલી જગ્યામાં લખો :

(1) सः अध्यापकं _____________ इच्छति । (भू)

   - सः अध्यापकं भवितुम् इच्छति ।


(2) अहं रोटिकां ______________ इच्छामि । (खाद्)

  -  अहं रोटिकां खादितुम्  इच्छामि ।


(3) भवान् उद्याने ______________इच्छति वा । (चल्)

   -  भवान् उद्याने चलितुम्  इच्छति वा ।


                             धन्यवाद:
          जयतु संस्कृतम्           जयतु भारतम्

 
 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.