चित्रपदानि 1
(1) एषः - આ (પુલ્લિંગ)
1) एषः शुकः ।
- આ પોપટ છે.
2) एषः श्वानः ।
- આ કૂતરો છે.
3) एषः गजः ।
- આ હાથી છે.
(2) सः - તે, પેલો (પુલ્લિંગ)
1) सः मयूरः ।
- તે મોર છે.
2) सः सिंहः ।
- તે સિંહ છે.
3) सः अश्वः ।
- તે ઘોડો છે.
(3) एषा - આ (સ્ત્રીલિંગ)
1) एषा बालिका ।
- આ છોકરી છે.
2) एषा उत्पीठिका ।
- આ ટેબલ છે.
3) एषा गीता ।
- આ ગીતા છે.
(4) सा - તે, પેલી (સ્ત્રીલિંગ)
1) सा प्रतिमा ।
- પેલી મુર્તિ છે.
2) सा सञ्चिका ।
- તે ફાઈલ છે.
3) सा पूजा ।
- તે પુજા છે.
(5) एतत् - આ (નપુસકલિંગ)
1) एतत् वातायनम् ।
- આ બારી છે.
2) एतत् पुस्तकम् ।
- આ પુસ્તક છે.
3) एतत् बसयानम् ।
- આ બસ છે.
(6) तत् - તે, પેલું (નપુસકલિંગ)
1) तत् द्वारम् ।
- આ દરવાજો છે.
2) तत् चित्रम् ।
- આ ચિત્ર છે.
3) तत् विमानम् ।
- આ વિમાન છે.
(7) अहम् - હું
1) अहं शिक्षकः ।
- હું શિક્ષક છું.
2) अहं बालिका ।
- હું છોકરી છું.
3) अहं युवकः ।
- હું છોકરો છું.
(8) त्वम् - તું
1) त्वं छात्रः ।
- તું વિદ્યાર્થી છે.
2) त्वं बालिका ।
- તું છોકરી છે.
3) त्वं बालक ।
- તું છોકરો છે.
चित्रपदानि - 2
(1) एते – આ બધા
1) एते गजाः ।
- આ હાથીઓ છે.
2) एते शशकाः ।
- આ સસલાઓ છે.
3) एते हंसाः ।
- આ હંસો છે.
(2) ते – તે બધા, તેઓ
1) ते गजाः ।
- તે હાથીઓ છે.
2) ते शशकाः ।
- તે સસલાઓ છે.
3) ते हंसाः ।
- તે હંસો છે.
(3) एताः - આ બધી
1) एताः अजा: ।
- આ બધી બકરીઓ છે.
2) एताः महिलाः ।
- આ બધી છોકરીઓ છે.
3) एताः चटकाः ।
- આ બધી ચકલીઓ છે.
(4) ताः - તે બધી
1) ताः अजा:।
- તે બધી બકરીઓ છે.
2) ताः बालिकाः ।
- તે બધી છોકરીઓ છે.
3) ताः चटकाः ।
- તે બધી ચકલીઓ છે.
(5) एतानि - આ બધા
1) एतानि पुस्तकानि ।
- આ બધાં પુસ્તકો છે.
2) एतानि चित्राणि ।
- આ બધાં ચિત્રો છે.
3) एतानि पात्राणि ।
- આ બધાં વાસણો છે.
(6) तानि - તે બધા
1) तानि पुस्तकानि ।
- તે બધાં પુસ્તકો છે.
2) तानि चित्राणि ।
- તે બધાં ચિત્રો છે.
3) तानि पात्राणि ।
- તે બધાં વાસણો છે.
(7) वयम् – અમે, આપણે
1) वयं शिक्षिकाः ।
- અમે શિક્ષિકાઓ છીએ.
2) वयं बालकाः ।
- અમે બાળકો છીએ.
3) वयं महिलाः ।
- અમે મહિલાઓ છીએ.
(8) यूयम् – તમે બધા
1) यूयं सैनिकाः ।
- તમે બધાં સૈનિકો છો.
2) यूयं बालकाः ।
- તમે બધાં છોકરાઓ છો.
3) यूयं बालिकाः ।
- તમે બધાં છોકરીઓ છો.
एकवचनम् बहुवचनम्
सः ते
एषः एते
सा ता:
एषा एताः
तत् तानि
एतत् एतानि
अहम् वयम्
त्वम् यूयम्
પાઠ - 3 - आत्मश्रद्धायाः प्रभावः
પ્રશ્ન 1. પ્રશ્નોનાં ઉત્તર સંસ્કૃતમાં આપો.
(1) एकलव्यः धनुर्विद्यां पठितुं कस्य समीपम् अगच्छत् ?
- एकलव्यः धनुर्विद्यां पठितुं द्रोणाचार्यस्य समीपम् अगच्छत् |
(2) एकलव्यः द्रोणं किम् अवदत्?
- एकलव्यः द्रोणं अवदत् - “गुरुदेव, अहम् अपि धनुर्धरः भवितुम् इच्छामि । कृपया मां स्वीकुरु।"
(3) द्रोणः एकलव्यं किम् अवदत् ?
- द्रोणः एकलव्यं अवदत्- "अहं कौरवान् पाण्डवान् च पाठयामि । अहं भवतः शिष्यरूपेण स्वीकारं कर्तुं न शक्नोमि ।"
(4) एकलव्यः बाणैः किम् अकरोत् ?
- एकलव्यः बाणैः एकस्य कुक्कुरस्य मुखम् असीव्यत् ।
(5) द्रोणाचार्यः एकलव्यं किम् अपृच्छत् ?
- द्रोणाचार्यः एकलव्यं अपृच्छत् , “कः तव आचार्यः ।"
પ્રશ્ન 2. કૌસમાં આપેલા શબ્દોના આધારે ખાલીજગ્યા પૂરો.
(1) एकलव्यः धनुर्विद्यां पठितुं द्रोणाचार्यस्य समीपम् अगच्छत् ।
(2) एकलव्यस्य आचार्यं प्रति श्रद्धा शिथिला न अभवत् ।
(3) एकः कुक्कुरः तान् दृष्ट्वा अभषत् ।
(4) एकलव्यः अस्मान् शिक्षयति स्वयंज्योतिः स्वयंप्रज्ञः भवतु।
પ્રશ્ન 3. શબ્દોના આધારે વાક્ય બનાવો.
(1) धनुर्धरः
- एकलव्यः कुशलः धनुर्धरः अभवत् ।
(2) बालकः
- एक: बालक: आसीत् ।
(3) शिष्यः
- अहं भवतः शिष्य-रूपेण स्वीकारं कर्तुं न शक्नोमि ।
(4) कुक्कुरः
- एकः कुक्कुरः तान् दृष्ट्वा अभषत् ।
પ્રશ્ન 4. આપેલા વિધાનો પૈકી સાચાં વિધાનો સામે 'आम्' અને ખોટાં વિધાનો સામે 'न' લખો.
(1) एकलव्यः ईश्वरश्रद्धायाः प्रतीकः अस्ति ।
- न
(2) एकलव्यः बाणैः कुक्कुरस्य मुखम् असीव्यत् ।
- आम्
(3) आचार्य प्रति एकलव्यस्य श्रद्धा शिथिला न अभवत् ।
- न
(4) द्रोणाचार्यः एकलव्यस्य शिष्यरूपेण स्वीकारं कर्तुं न शक्नोति ।
- आम्
પ્રશ્ન 5. ઉદાહરણમાં દર્શાવ્યા પ્રમાણે કૌસમાં આપેલ ધાતુનાં રૂપો બનાવી ખાલી જગ્યામાં લખો :
(1) सः अध्यापकं _____________ इच्छति । (भू)
- सः अध्यापकं भवितुम् इच्छति ।
(2) अहं रोटिकां ______________ इच्छामि । (खाद्)
- अहं रोटिकां खादितुम् इच्छामि ।
(3) भवान् उद्याने ______________इच्छति वा । (चल्)
- भवान् उद्याने चलितुम् इच्छति वा ।
धन्यवाद:
जयतु संस्कृतम् जयतु भारतम्