Joshi 2

Sanskrit std 11 imp questions 11 to 20 Chapter / Sanskrit tat 2 imp questions and answers part 2

चरण 11 - चरण छोटा सा भूत चरण (टीएटी 2)

                               ભાગ - 2


@પાઠ 11 से 20 दिन  - अभी 

1 पृष्ठ पर क्लिक करें - यहां क्लिक करें


 પાઠ-11 चरण 


1. पुराणस्य कति लक्षणानि ?

उत्तरम् : पञ्ज लक्षणानि - सर्ग, प्रतिसर्ग, वंश, मन्वन्तर, वंशानुचरित 


2. क्या आप जानते हैं?

उत्तर : एक और विकल्प.


2. क्या आप जानते हैं?

उत्तर: उत्तरदाताओं के लिए.


3. क्या आप जानते हैं?

उत्तर: क्रेडिट कार्ड के लिए आवेदन पत्र हाँ.


4. मन्वन्तर और मन्वन्तर ?

उत्तर : मन्वन्तर और अन्य और भी बहुत कुछ है.


5. क्या आप घर पर हैं?

उत्तर : एक और विकल्प चुनें यह सब ठीक है.


6. क्या आप जानते हैं घर पर?

उत्तर : उत्तर.


7. मोबाइल फोन के लिए क्रेडिट कार्ड क्या आप जानते हैं?

उत्तर : उत्तर.


8.कस्य वंशे अङ्ग्नामकः राजा अभवत् ?

उत्तरम् : स्वायम्भुवस्य मनो:  ।


9. स्वायम्भुवस्य मनो वंशे कः राजा अभवत् ?

उत्तरम् : अङ्ग्नामकः 


10. वेनः कीदृशः आसीत् ?

उत्तरम्: सः क्रूरः अधर्मनिरतः च आसीत्।


11. सज्जनानां धनं धान्यं कैः परिहृतम् ?

उत्तरम्: दुर्जनैः


12.यज्ञकर्माभावे किं प्रावर्तत ?

उत्तरम्: दुर्भिक्षः


13. किं यज्ञदानरहितं निधर्मं च सज्जातम्  ?

उत्तरम्: भूतलम्


14. ऋषयः किं राज्यासने प्रस्थापितवन्त: ?

 उत्तरम्: पृथुनामकं पुत्रम् 


15. क्षुधार्तायाः प्रजायाः परिपालनाय किम् अपेक्षितम् आसीत् ?

उत्तरम्: धान्यम्


16. किं यज्ञदानरहितं निर्धर्मं च आसीत् ?

उत्तरम्: भूतलम्


17. भूतलं दृष्टवा पृथुः किं कर्तुम् उद्यतः अभवत् ?

उत्तरम्: तं दग्धुम् 


18. "स्थावरस्य चरस्य च ईप्सितं देहि - " इति कः वदति ? कस्मै वदति ?

उत्तरम्: पृथुः , भुम्यैः


19. वस्तुतः इदमेकं...... ।

उत्तरम्: रुपकमस्ति ।


20. पृथोः पितुः नाम......आसीत् । 

उत्तरम्: वेनः


21. ........ गोरूपं अस्ति।

उत्तरम्: भूतलम् 


22. गौः......... दुह्यते।

उत्तरम् : प्रातः  सायम् 


   પાઠ 12 પ્રશ્નો


1. શ્રાદ્ધને લગતી વિચારણા કરનારો ગ્રંથ કયો છે ?

જવાબ: श्राद्धप्रदीपः


2. આ કેવા પ્રકારનો ગ્રંથ છે ?

જવાબ: નિબંધ પ્રકાર નો.


3. આ પાઠના લેખક નું નામ શું છે ?

જવાબ : મથુરાનાથ


4.મથુરાનાથ કયાંના નિવાસી હતા ?

જવાબ : રાજસ્થાનના જયપુરના નિવાસી હતા.


5.મથુરાનાથજીએ લખેલા નિબંધગ્રંથનું નામ શું છે ?

જવાબ : प्रबन्धपारिजातः


6. जीवनस्य विविधक्षेत्रे लेखकेन किम् अन्वभवम् ?

उत्तरम् :  किन्तोः कुटिलताम्


7. लेखकस्य भुमेरभियोगो कुत्र चलति स्म ?

उत्तरम् : न्यायालये 


8. सा भूमिः केषां अधिकारभुक्ता वर्तते ?

उत्तरम् : लेखकस्य वंशजानाम्


9. लेखकाय केन अभयं दत्तं ?

उत्तरम् : वाक्कीलेनापि


10. न्यायाधीशस्य किं लेखकस्य अन्तःकरणं कृन्तति ?

उत्तरम् : किन्तुकुन्तः


10.लेखकः पुस्तकम् आदाय कस्य समीपम् अगच्छत् ?

उत्तरम् : साहित्यमर्मज्ञस्य नेतुः समीपम् अगच्छत् ।


12. पुस्तकं लेखकेन कुत्र समर्पितम् ?

उत्तरम् : नेतृमहोदयस्य करकमलयोः 


13."बहुकालानन्तरं एतादृशं पुस्तकम् पश्यामि ।" इति वाक्य कः वदति ?

उत्तरम् : नेतृमहोदय:


14. मत्सम्मतौ पुस्तकमिदं _____ न विलिख्य यदि _____ लिखितं स्यात् तर्हि सम्यक् भवेत्।

उत्तरम् : संस्कृते , हिन्दी भाषायां


15. किन्तुशब्दः मुखस्य किम् अवरोधयति ?

उत्तरम् : कवलमपि


16. लेखकेन कुतः निमंत्रणं प्राप्तम् ?

उत्तरम् : मित्रगोष्ठयाः


17. केषां पदार्थानां भोजनं निधिद्धमस्तिती ?

उत्तरम् : गरिष्ठपदार्थानाम्


18. लेखकः केन न्यायेन सन्तोषम् अकरोत् ?

उत्तरम् : आघ्राणे अर्धभोजनम्


19. मानवस्य जीवने कस्य कुटीलता सर्वत्र विराजते ?

उत्तरम् : किंतोः 


 પાઠ 13 પ્રશ્નો


1.हनूमद्भीमसेनयोः संवादः પાઠ કયાં એકાંકી વ્યાયોગમાંથી લેવામાં આવ્યો છે ?

જવાબ : सौगंधिकाहरणम् 


2. हनूमद्भीमसेनयोः संवादः પાઠના લેખક કોણ છે ?

જવાબ : વિશ્વનાથ કવિ.


3.વિશ્વનાથ કવિનો જન્મ ક્યારે થયો હતો ?

જવાબ : ઈ.સ. તેર મી શતાબ્દી ની આસપાસ.


4. વિશ્વનાથ કવિ કયાંના રહેવાસી હતા ?

જવાબ : દક્ષિણ ભારતના પ્રસિદ્ધ નગર વારંગળના.


5.વ્યયોગ કેવા પ્રકારનું રૂપક છે ?

જવાબ : વ્યયોગ પ્રકારના રૂપક માં સ્ત્રીપાત્રો હોતા નથી  અથવા હોય તો , તે ખૂબ જ અલ્પ પ્રમાણમાં હોય છે.


6.पन्थानं कः अधितिष्ठति ?

उत्तरम् : शाखामृगः


7.शाखामृगः નું સમાનાર્થી .

જવાબ : વાનર , કપી....


8. प्लवङ्गस्य आसिका किदृशी अस्ति ?

उत्तरम् : असम्भ्रान्तनिश्चला


9. कः दर्शनमदोत्थितमक्षिबाष्पं स्थगयितुं न शक्नोति ?

उत्तरम् : हनूमान्


10. "अज्ञातपूर्वसम्बन्धः किं वक्ष्यत्ययमेव माम्।।" इति वाक्य कः वदति ?

उत्तरम् :हनूमान्


11. भीमेन चेष्टितेन संक्षोभः कुत्र वर्तते ?

उत्तरम् : काननभुवाम् 


12. "अहो धाष्टर्यं वानरस्य।" इति वाक्य कः वदति ?

उत्तरम् : भीमसेनः


13. वनचराः कथं वृत्तिं कल्पयन्ति ?

उत्तरम् : फलै: द्रुमैः 


14. अहो ____ कथं अस्य नियन्ता ____ । 

उत्तरम् : वानरः, वीरस्य


15. अरण्य ना સમાનાર્થી -

જવાબ: काननम् , वनम्


16. अतिथे:  एकवारं किं सोढव्य एव ?

उत्तरम् : अतिक्रमोSपि 


17. भरतकुलप्रसुतो - આ કોને ઉદ્દેશીને કેવાયું છે ?

उत्तरम् : भीम ને


18. पौरवपारिजात कः ?

उत्तरम् : युधिष्ठिरः


19. कीदृशो युधिष्ठिरः काननम् अधिवसति ?

उत्तरम् : हृतराज्यः


20. हनूमान् कस्य अग्रजन्मा ?

उत्तरम् : भीमस्य 


21. "भोः साधु निपुणोSसि , यदुक्ति: क्षमारूपेण परिणमिता ।" इति वाक्य कः वदति ?

उत्तरम् : भीमसेनः 


22. "ननु भोः क्षत्रियोSहम्।" इति वाक्य कः वदति ? 

उत्तरम् : भीमसेनः


23. "भद्र, व्यपदेशतोSवगन्तुं भवन्तमुक्तण्ठते मे चेतः।" इति वाक्य कः वदति ? 

उत्तरम् : हनूमान्


24. "अन्यथा पुरा समुद्रम् हनुमान इव त्वां विलङ्घ्य गच्छामि।" इति वाक्य कः वदति ? 

उत्तरम् : भीमसेनः


     પાઠ 15 પ્રશ્નો 


1. આ પાઠના લેખકનું નામ શું છે ?

જવાબ : સમ્રાટ હર્ષવર્ધન


2. સમ્રાટ હર્ષવર્ધનનો સમયકાળ શું છે ?

જવાબ : ઈ.સ. ની સાતમી સદી


3. સમ્રાટ હર્ષવર્ધન એ કયાં બે સુપ્રસિદ્ધ કવિઓ ને આશ્રય આપ્યો હતો ?

જવાબ : બાણ અને મયૂર 


4. સમ્રાટ હર્ષવર્ધન એ જગત ને કેટલી નાટ્યકૃતિઓ ભેટ આપી છે ? કઈ કઈ ?

જવાબ : ત્રણ - नागानन्दम् , रत्नावली, प्रियदर्शिका


5.સમ્રાટ હર્ષવર્ધન કેટલી ધર્મસભાઓ બોલાવી છે ? ક્યાં ક્યાં ?

જવાબ : બે - એક પ્રયાગ માં અને બીજી કનૌજ માં.


6. આ પાઠ કયાથી લેવામાં આવ્યો છે ?

જવાબ : नागानन्दम् ના ત્રીજા અંકમાંથી.


7. આ પાઠમાં કયો અલંકાર વપરાયો છે ?

જવાબ : શ્લેષ અલંકાર


8. આ નાટકના નાયકનું નામ શું છે ?

જવાબ : જીમૂતવાહન , જે વિદ્યાધરો નો રાજા છે .


9.આ નાટકના નાયિકા નું નામ શું છે ?

જવાબ : મલયવતી, જે સિદ્ધ જાતિની છે.


10.कुत्र जीमूतवाहनः मलयवती चेटी चेति त्रयः जनाः उपस्थिताः सन्ति ?

उत्तरम् : कुसुमाकरोद्याने 


11. "जयतु भवान्। स्वस्ति भवत्यै।" इति वाक्य कः वदति ?

उत्तरम् : विदूषकः


12. विद्याधराः केन सह मधूनि पिबन्ति ?

उत्तरम् : सिद्धजनैः


13.के चन्दनतरुच्छायासु मधूनि पिबन्ति ?

उत्तरम् : विद्याधराः


14. विद्याधराः कुत्र मधूनि पिबन्ति ?

उत्तरम् : चन्दनतरुच्छायासु 


15. सर्वे कुत्र गन्तुम् इच्छति ?

उत्तरम् : तमालवीथिकां


16. नायिकायाः वदनं कीदृशं लक्ष्यते ?

उत्तरम् : शरत्सन्तापखेदितम्


17. विदूषकः कुत्र उपवेष्टुम् कथयति ?

उत्तरम् : स्फटिकशिलातले


18. नायिकायाः मुखं कीदृशं एवं अन्यत् केवलम् किम्?

उत्तरम् : नायिकायाः मुखम् नन्दनोद्यानम् , अन्यत् केवलम् वनम्।


19. "श्रतुं त्वया भर्तुदारिका कथं वर्ण्यते।" इति वाक्य कः वदति ?

उत्तरम् : चेटी 


20. "अस्माकमपि मध्ये दर्शनीयो जनोSस्त्येव।" इति वाक्य कः वदति ?

उत्तरम् : विदूषकः


21. यदा चेटी वर्णयति तदा विदूषकः कीदृशः तिष्ठति ?

उत्तरम् : निमीलिताक्षः 


22. चेटी केन मुखस्य कालीकरिष्यति ?

उत्तरम् : नीलरसतुल्येन तमालपल्लवरसेन 


23."अस्मासु तिष्ठत्सु त्वमेवं वर्ण्यसे।" इति वाक्य कः वदति ?

उत्तरम् : नायकः


24. चेटी कस्य मुखं कालीकरोति ?

उत्तरम् : विदूषकस्य 


25. "दास्याः पुत्रि " શબ્દ કોના માટે વપરાયો છે ?

જવાબ : ચેટી માટે.


26. "एवमेकाकिनी चिरं भव।" इति वाक्य कः वदति ?

उत्तरम् : चेटी


     પાઠ 16 પ્રશ્નો


 1. रज्जु: भस्म भवत्विति - પાઠના લેખકનું નામ શું છે....?

 જવાબ : મહાકવિ બલ્લાલ


 2. મહાકવિ બલ્લાલ દ્વારા રચાયેલા સંગ્રહીત પદનું નામ શું છે...?

 જવાબ : ભોજપ્રબંધ


 3. अहं तस्मै किम् प्रदास्यामी ?

 उत्तरम् : रुप्यकाणाम् सहस्त्रं।


 4. पदार्थस्य निर्माणाय किम् आवश्यकम् ?

 उत्तरम् : पदार्थाः, पद्धतिज्ञानं, पुरुषार्थश्चेति।


 5. केन रोटिकायाः निर्माणं भवति ?

 उत्तरम् : गोधूमचूर्णेन


 6. भस्मना प्रणीतां रज्जुं अवलोकायितुकामः राजा किम् अभजयत ?

 उत्तरम् : नैराश्यम्


 7. "भवानेव साधयतु भस्मना रज्जुः इति ।" આ વાક્ય કોણ બોલે છે અને કોને કહે છે ?

 જવાબ : ભોજરાજા બોલે છે અને કાલિદાસ ને કહે છે.


 8. रज्जुः कुत्र स्थापिता ?

 उत्तरम् : स्थालिकायाम्


 9. स्थलिकायं स्थापितायां रज्जौ कालिदासः किम् प्रक्षिपत् ?

 उत्तरम् : अग्निम्


 10. अग्निमयी रज्जुः केन परिणमिता ?

 उत्तरम्: भस्मत्वेन


 11.केन भस्मना रज्जुः निर्मिता ?

 उत्तरम् : कालिदासेन


12. प्रसन्नो राजा कलिदासाय किम् दत्तवान् ?

उत्तरम् : रुप्यकाणाम् सहस्त्रं 


13. प्रवाहपतितो लोकः किम् अनुसेवते ?

उत्तरम् : प्रवाहम्


14. सेवमानः प्रवाहम् तं किम् साधयते मुदा ?

उत्तरम् : कार्यम्


15. कार्यसाधनवेलायां कः निष्फलो भवेत् ?

उत्तरम् : मानवः


16. कः विरुद्धं मन्त्रयेत् क्वचित् ?

उत्तरम् : प्राज्ञः


     પાઠ 17 પ્રશ્નો 


1. આ પાઠ શેમાંથી લેવામાં આવ્યો છે ?

જવાબ : अभिज्ञानशाकुन्तलम् ના પાંચમા અંકમાંથી લેવામાં આવ્યો છે.


2. કાલિદાસે કેટલાં નાટકો,મહાકાવ્યો અને ખંડકાવ્યો ની રચના કરી છે ? કયાં કયાં ?

જવાબ : કાલિદાસે 3 નાટકો - मालविकाग्निमित्रम् , विक्रमोर्वशीयम् , अभिज्ञानशाकुन्तलम् . 2 મહાકાવ્યો - रघुवंश, कुमारसम्भम् અને 2 ખંડકાવ્યો - ऋतुसंहार, मेघदूत ની રચના કરી છે. 


3.ચોથા અંકમાં શેનું વર્ણન કરવામાં આવ્યું છે ?

જવાબ : શકુંતલાના વિદાયનું વર્ણન કરવામાં આવ્યું છે.


4. શકુંતલાને મૂકવા કોણ કોણ જાય છે ?

જવાબ : તાપસવૃદ્ધા ગૌતમી અને ગુરુકુળ ના અન્ય બે ઋષિકુમારો - सार्ङ्गरव અને શારદ્ધત.


5. કોના શ્રાપથી દુષ્યંત શકુંતલા ને ભૂલી જાય છે ?

જવાબ : દુર્વાસાના.


6. દુષ્યંત શકુંતલા કયાં પ્રકારના વિવાહ કરે છે ?

જવાબ : ગાંધર્વ વિવાહ.


7. શકુંતલા કોના આશ્રમમાં રેહતી હતી ?

જવાબ : મહર્ષિ કણવના.


8. आपन्नसत्वा એટલે શું ?

જવાબ : સગર્ભા


9. कया न अपेक्षितः गुरुजनः ?

उत्तरम् : शकुन्तलया


10. केन बन्धुजनः न पृष्टः ?

उत्तरम् : दुष्यन्तेन


11."किम् इदम् उपन्यस्तम् ।" इति वाक्य कः वदति ?

उत्तरम् : राजा दुष्यन्तः


12. कः सुतरां लोकवृत्तान्तनिष्णाताः ?

उत्तरम् : राजा दुष्यन्तः


13. "किम् अत्रभवती मया परिणीतपूर्वा ।" इति वाक्य कः वदति ?

उत्तरम् : राजा दुष्यन्तः


14. प्रायेण केषुः अमी विकाराः मृच्छयन्ति ?

उत्तरम् : ऐष्वर्यमत्तेषु


15. जाते શબ્દ કોના અર્થ માં વપરાયો છે ?

જવાબ : દિકરીના અર્થમાં.


16. शकुन्तलायाः अवगुण्ठनं का अपनयत ?

उत्तरम् : गौतमी


17. शकुन्तला केन आशङ्काम् अपनेष्ठुं कथयति ?

उत्तरम् : अभिज्ञानेन


18.अङ्गुलीयकशून्या का ?

उत्तरम् : अङ्गुलिः


19.कुत्र अङ्गुलीयकम् प्रभष्टम् ?

उत्तरम् : शक्रावताराभ्यन्तरे शचीतीर्थसलिलम् 


20. किं प्रत्युत्पन्नमति प्रोकतम् ?

उत्तरम् : स्त्रैणम्


21. "श्रोतव्यं इदानीं संवृतम् ।" इति वाक्य कः वदति ?

उत्तरम् : राजा दुष्यन्तः


22. ....... मण्डपे ....... भाजनगतम् ।

उत्तरम् : नवमालिका , नलिनीपत्र


23. दीर्घोपाङ्गोः कः वर्तते ?

उत्तरम् : मृगपोतकः


24. सर्वः कुत्र विश्वसिति ?

उत्तरम् : सगन्धेषु


25. अनृतमयवाङमधुभि के आकृष्यन्ते ?

उत्तरम् : विषयिणः


26. "तपोवनसंवर्धितोSनभिज्ञोSयं जनः कैतवस्य।" इति वाक्य कः वदति ?

उत्तरम् : गौतमी 


27.कैतवस्य નાં સમાનાર્થી શબ્દ લખો.

જવાબ : छलम् , कपटम्


28. का स्वयं अपत्यजातं अन्यैर्द्विजै पोषयन्ति ?

उत्तरम् : परभृताः


29. परभृताः નો સમાનાર્થી શબ્દ લખો.

જવાબ : કોયલ


30. प्रथितम् दुष्यन्तस्य चरितम्।" इति वाक्य कः वदति ?

उत्तरम् : राजा दुष्यन्तः


31. "सुष्ठु तावदत्र स्वच्छंदचारिणी कृतास्मि।" इति वाक्य कः वदति ?

उत्तरम् : शकुन्तला


32. कौ द्वौ अरण्यकौ ?

उत्तरम् : शकुन्तलामृगपोतकौ 


    પાઠ 18 પ્રશ્નો 


1. આ પાઠમાં કેટલા ભર્તૃહરિની વાત કરવા માં આવી છે.

જવાબ : 2 - એક વૈયાકરણ અને બીજા વૈરાગી.


2. વૈયાકરણ ભર્તૃહરિએ શેની રચના કરી છે ?

જવાબ : વાક્યપદીય નામના ગ્રંથ ની.


3. વૈરાગી ભર્તૃહરિ એ શેની રચના કરી છે ?

જવાબ : ત્રણ શતકો ( નીતિશતક , વૈરાગ્યશતક અને શૃંગારશતક).


4. साम्प्रतिके समाजे कस्य निर्माणाय जनाः विशेषतः प्रयत्नरताः सन्ति ?

उत्तरम् : व्यक्तित्वस्य


5. विपदि किम् धारणीयम् ?

उत्तरम् : धैर्यं 


6. अभ्युदये किम् दातव्यम् ?

उत्तरम् : क्षमा


7. सदसि किम् आवश्यकम् ?

उत्तरम् : वाक्पटूता 


8. युधि किम् आवश्यकम् ?

उत्तरम् : विक्रमः


9. यशसि किम् आवश्यकम् ?

उत्तरम् : अभिरुचिम्


10. श्रुतौ किम् अपेक्षितम् ?

उत्तरम् : व्यसनम्


11. प्रत्येकस्य जनस्य जीवने यथावसरं किम् आयाति ?

उत्तरम् : प्रसङ्गषटकम्


12. यस्य व्यक्तित्वम् ......., स एव ....... भवति।

उत्तरम् : महदस्ति , महात्मा


    પાઠ 19 પ્રશ્નો 


1. होलिकायाः उत्सवः - होलिकोउत्सवः । આ કયો સમાસ છે ?

જવાબ : ષષ્ઠી તત્પુરુષ સમાસ.


2.होलिकोत्सवः कदा आयाति ?

उत्तरम् : फाल्गुनमासस्य पूर्णिमायां तिथौ आगच्छति।


3. "होलिका नाम एका स्त्री।" इति वाक्य कः वदति ? 

उत्तरम् : गुरुः


4. होलिका कस्य भगिनी आसीत् ?

उत्तरम् : असुरराज-हिरण्यकशिपोः भगिनी आसीत्।


5. हिरण्यकशिपोः पुत्रस्य नाम किम् आसीत् ?

उत्तरम् : प्रहलाद:


6. कीदृशे दैत्यराजाय सः व्यवहारः न च रोचते ?

उत्तरम् : भक्तिशत्रवे


7. अन्ते प्रहलादं केन मारयितुं प्रयत्नं कृतवान् ?

उत्तरम् : दाहेन 


8. होलिका कीदृशी आसीत् ?

उत्तरम् : मायाविनी एवम् अग्निरक्षिता।


9. होलिका प्रहलादम् कुत्र स्थापयित्वा अग्नौ प्राविशत् ?

उत्तरम् : अङ्के 

10. प्राचीनकालादेव पूर्णिमायां तिथौ जनाः किम् कुर्वन्ति स्म ?

उत्तरम् : नवसस्येष्टिम्


11. नवसस्येष्टिम् अर्थात् किम् ?

उत्तरम् : नवैः सस्यैः क्रियमाणा इष्टिः नवसस्येष्टिं कथ्यते।


12. अस्माकं देशः कीदृशः वर्तते ?

उत्तरम् : कृषिप्रधानः


13. अत्रत्याः जनाः कति वारं कृषि कुर्वन्ति ?

उत्तरम् : द्वि - वर्षायां शरदि तथा।


14. शरदि कृतायाः कृषेः फलं कदा प्राप्यते ?

उत्तरम् : फाल्गुनमासे


15. सस्यरूपं फलं जनाः प्रथमम् कस्मै समर्पयन्ति ?

उत्तरम् : अग्निदेवाय 


16. तृणाग्निभृष्टं अर्धपक्वं ....... भवति।

उत्तरम् : शमीधान्यम्


17. कः स्वास्थ्यापि उपकारको भवती ?

उत्तरम् : होलक:


18. भावप्रकाश: कस्य विषयस्य ग्रन्थः?

उत्तरम् : आयुर्वेदस्य


19. होलकः किम् अपहन्ति ?

उत्तरम् : मेदम् कफदोषम् श्रमं च।


    પાઠ 20  પ્રશ્નો


1. આ પાઠ શેમાંથી લેવા માં આવ્યો છે ?

જવાબ: ચરકસંહિતા ના સૂત્રસ્થાનના પચ્ચીસમાં અઘ્યાયમાંથી.


2. આ પાઠમાં કોનો કોનો સંવાદ છે ?

જવાબ : અગ્નિવેશ અને ભગવાન આત્રેયનો .


3. એકસોમાંથી અહીં કેટલી બાબતોને રજૂ કરવામાં આવી છે ?

જવાબ : ચોત્રીસ 


4. आत्रेयः कस्मै अग्य्राणाम् शतमुपदिशति ?

उत्तरम् : अग्निवेशाय


5. शूकधान्यानां किम् श्रेष्ठम् ?

उत्तरम् : लोहितशालयः 


6. शमीधान्यानां किं श्रेष्ठम् ?

उत्तरम् : द्गाः 

7. उदकानां किं श्रेष्ठम् ?

उत्तरम् : अन्तरिक्षम्


8. लवनाणां किं श्रेष्ठम् ?

उत्तरम् : सैन्धवम्


9. सर्पिषाम्  किं श्रेष्ठम् ?

उत्तरम् : गव्यसर्पिः


10. क्षीराणाम्  किं श्रेष्ठम् ?

उत्तरम् : गोक्षीरम्


11. स्थावरजातानां स्नेहानां  किं श्रेष्ठम् ?

उत्तरम् : तिलतैलम्


12. वृत्तिकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : अन्नम् 

13. आश्वासकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : उदकम्


14. जीवनीयानां किं श्रेष्ठम् ?

उत्तरम् : क्षीरम् 


15. श्लेष्मपित्तप्रशमनानां  किं श्रेष्ठम् ?

उत्तरम् : मधु


16. वात - पित्त - प्रशमनानां  किं श्रेष्ठम् ?

उत्तरम् : सर्पिः


17. वातश्लेष्मप्रशमनानां  किं श्रेष्ठम् ?

उत्तरम् : तैलम्


18. स्थैर्यकराणाम् किं श्रेष्ठम्  ?

उत्तरम् : व्यायामः 


19. वमनास्थापानानुवासनोपयोगीनां  किं श्रेष्ठम् ?

उत्तरम् : मदनफलम्


20. रसायनानां  किं श्रेष्ठम् ?

उत्तरम् : क्षीरधृताभ्यासः 


21. दुर्गन्धहरदाहनिर्वापणलोपानां  किं श्रेष्ठम् ?

उत्तरम् : चन्दनम्


22. आरोग्यकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : कालभोजनम् 


23. आहारगुणानां किं श्रेष्ठम्  ?

उत्तरम् : तृप्तिः


24. अनारोग्यकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : वेगसन्धानम्


25.  रोगवर्धनानाम्  किं श्रेष्ठम् ?

उत्तरम् : विषादः 


26. श्रमहराणाम् किं श्रेष्ठम् ?

उत्तरम् : स्नानम्


27.प्रीणनानाम् किं श्रेष्ठम् ?

उत्तरम् : हर्षः


28. तन्द्राकराणाम् किं श्रेष्ठम्  ?

उत्तरम् : अतिस्वप्नः


29. बलकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : सर्वरसाभ्यास:


30. दौर्बल्यकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : एकरसाभ्यास:


31. क्लेशकराणाम्  किं श्रेष्ठम् ?

उत्तरम् : लौल्यम्


32. कालज्ञानप्रयोजनानाम्  किं श्रेष्ठम्?

उत्तरम् : सम्प्रतिपत्तिः 


33. फलातिपत्तिहेतूनाम् किं श्रेष्ठम् ?

उत्तरम् : अध्यवसाय:


34. भयकराणाम्  किं श्रेष्ठम् ?

उत्तरम् :असमर्थता


35. बुद्धिवर्धनानाम्  किं श्रेष्ठम् ?

उत्तरम् :तद्विद्यसम्भाषा


36. अमृतानाम्  किं श्रेष्ठम् ?

उत्तरम् : आयुर्वेद:


37. अनुष्ठेयानाम्  किं श्रेष्ठम् ?

उत्तरम् : सद्वचनम्


38.सुखानामिति  किं श्रेष्ठम् ?

उत्तरम् :सर्वसंन्यासः


- આ પેજ ઉપર બીજા પાઠ પણ અપલોડ થશે જેથી આ પેજ જોતા રહેવું.....

- જેને ભાગ 1 બાકી હોય તો - click here

        🙏🙂   THANKS FOR VISITING 🙏😊

                      SHARE THIS TO 

              🙂   YOUR FRIENDS 😊


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.