चरण 11 - चरण छोटा सा भूत चरण (टीएटी 2)
ભાગ - 2@પાઠ 11 से 20 दिन - अभी
1 पृष्ठ पर क्लिक करें - यहां क्लिक करें
પાઠ-11 चरण
1. पुराणस्य कति लक्षणानि ?
उत्तरम् : पञ्ज लक्षणानि - सर्ग, प्रतिसर्ग, वंश, मन्वन्तर, वंशानुचरित
2. क्या आप जानते हैं?
उत्तर : एक और विकल्प.
2. क्या आप जानते हैं?
उत्तर: उत्तरदाताओं के लिए.
3. क्या आप जानते हैं?
उत्तर: क्रेडिट कार्ड के लिए आवेदन पत्र हाँ.
4. मन्वन्तर और मन्वन्तर ?
उत्तर : मन्वन्तर और अन्य और भी बहुत कुछ है.
5. क्या आप घर पर हैं?
उत्तर : एक और विकल्प चुनें यह सब ठीक है.
6. क्या आप जानते हैं घर पर?
उत्तर : उत्तर.
7. मोबाइल फोन के लिए क्रेडिट कार्ड क्या आप जानते हैं?
उत्तर : उत्तर.
8.कस्य वंशे अङ्ग्नामकः राजा अभवत् ?
उत्तरम् : स्वायम्भुवस्य मनो: ।
9. स्वायम्भुवस्य मनो वंशे कः राजा अभवत् ?
उत्तरम् : अङ्ग्नामकः
10. वेनः कीदृशः आसीत् ?
उत्तरम्: सः क्रूरः अधर्मनिरतः च आसीत्।
11. सज्जनानां धनं धान्यं कैः परिहृतम् ?
उत्तरम्: दुर्जनैः
12.यज्ञकर्माभावे किं प्रावर्तत ?
उत्तरम्: दुर्भिक्षः
13. किं यज्ञदानरहितं निधर्मं च सज्जातम् ?
उत्तरम्: भूतलम्
14. ऋषयः किं राज्यासने प्रस्थापितवन्त: ?
उत्तरम्: पृथुनामकं पुत्रम्
15. क्षुधार्तायाः प्रजायाः परिपालनाय किम् अपेक्षितम् आसीत् ?
उत्तरम्: धान्यम्
16. किं यज्ञदानरहितं निर्धर्मं च आसीत् ?
उत्तरम्: भूतलम्
17. भूतलं दृष्टवा पृथुः किं कर्तुम् उद्यतः अभवत् ?
उत्तरम्: तं दग्धुम्
18. "स्थावरस्य चरस्य च ईप्सितं देहि - " इति कः वदति ? कस्मै वदति ?
उत्तरम्: पृथुः , भुम्यैः
19. वस्तुतः इदमेकं...... ।
उत्तरम्: रुपकमस्ति ।
20. पृथोः पितुः नाम......आसीत् ।
उत्तरम्: वेनः
21. ........ गोरूपं अस्ति।
उत्तरम्: भूतलम्
22. गौः......... दुह्यते।
उत्तरम् : प्रातः सायम्
પાઠ 12 પ્રશ્નો
1. શ્રાદ્ધને લગતી વિચારણા કરનારો ગ્રંથ કયો છે ?
જવાબ: श्राद्धप्रदीपः
2. આ કેવા પ્રકારનો ગ્રંથ છે ?
જવાબ: નિબંધ પ્રકાર નો.
3. આ પાઠના લેખક નું નામ શું છે ?
જવાબ : મથુરાનાથ
4.મથુરાનાથ કયાંના નિવાસી હતા ?
જવાબ : રાજસ્થાનના જયપુરના નિવાસી હતા.
5.મથુરાનાથજીએ લખેલા નિબંધગ્રંથનું નામ શું છે ?
જવાબ : प्रबन्धपारिजातः
6. जीवनस्य विविधक्षेत्रे लेखकेन किम् अन्वभवम् ?
उत्तरम् : किन्तोः कुटिलताम्
7. लेखकस्य भुमेरभियोगो कुत्र चलति स्म ?
उत्तरम् : न्यायालये
8. सा भूमिः केषां अधिकारभुक्ता वर्तते ?
उत्तरम् : लेखकस्य वंशजानाम्
9. लेखकाय केन अभयं दत्तं ?
उत्तरम् : वाक्कीलेनापि
10. न्यायाधीशस्य किं लेखकस्य अन्तःकरणं कृन्तति ?
उत्तरम् : किन्तुकुन्तः
10.लेखकः पुस्तकम् आदाय कस्य समीपम् अगच्छत् ?
उत्तरम् : साहित्यमर्मज्ञस्य नेतुः समीपम् अगच्छत् ।
12. पुस्तकं लेखकेन कुत्र समर्पितम् ?
उत्तरम् : नेतृमहोदयस्य करकमलयोः
13."बहुकालानन्तरं एतादृशं पुस्तकम् पश्यामि ।" इति वाक्य कः वदति ?
उत्तरम् : नेतृमहोदय:
14. मत्सम्मतौ पुस्तकमिदं _____ न विलिख्य यदि _____ लिखितं स्यात् तर्हि सम्यक् भवेत्।
उत्तरम् : संस्कृते , हिन्दी भाषायां
15. किन्तुशब्दः मुखस्य किम् अवरोधयति ?
उत्तरम् : कवलमपि
16. लेखकेन कुतः निमंत्रणं प्राप्तम् ?
उत्तरम् : मित्रगोष्ठयाः
17. केषां पदार्थानां भोजनं निधिद्धमस्तिती ?
उत्तरम् : गरिष्ठपदार्थानाम्
18. लेखकः केन न्यायेन सन्तोषम् अकरोत् ?
उत्तरम् : आघ्राणे अर्धभोजनम्
19. मानवस्य जीवने कस्य कुटीलता सर्वत्र विराजते ?
उत्तरम् : किंतोः
પાઠ 13 પ્રશ્નો
1.हनूमद्भीमसेनयोः संवादः પાઠ કયાં એકાંકી વ્યાયોગમાંથી લેવામાં આવ્યો છે ?
જવાબ : सौगंधिकाहरणम्
2. हनूमद्भीमसेनयोः संवादः પાઠના લેખક કોણ છે ?
જવાબ : વિશ્વનાથ કવિ.
3.વિશ્વનાથ કવિનો જન્મ ક્યારે થયો હતો ?
જવાબ : ઈ.સ. તેર મી શતાબ્દી ની આસપાસ.
4. વિશ્વનાથ કવિ કયાંના રહેવાસી હતા ?
જવાબ : દક્ષિણ ભારતના પ્રસિદ્ધ નગર વારંગળના.
5.વ્યયોગ કેવા પ્રકારનું રૂપક છે ?
જવાબ : વ્યયોગ પ્રકારના રૂપક માં સ્ત્રીપાત્રો હોતા નથી અથવા હોય તો , તે ખૂબ જ અલ્પ પ્રમાણમાં હોય છે.
6.पन्थानं कः अधितिष्ठति ?
उत्तरम् : शाखामृगः
7.शाखामृगः નું સમાનાર્થી .
જવાબ : વાનર , કપી....
8. प्लवङ्गस्य आसिका किदृशी अस्ति ?
उत्तरम् : असम्भ्रान्तनिश्चला
9. कः दर्शनमदोत्थितमक्षिबाष्पं स्थगयितुं न शक्नोति ?
उत्तरम् : हनूमान्
10. "अज्ञातपूर्वसम्बन्धः किं वक्ष्यत्ययमेव माम्।।" इति वाक्य कः वदति ?
उत्तरम् :हनूमान्
11. भीमेन चेष्टितेन संक्षोभः कुत्र वर्तते ?
उत्तरम् : काननभुवाम्
12. "अहो धाष्टर्यं वानरस्य।" इति वाक्य कः वदति ?
उत्तरम् : भीमसेनः
13. वनचराः कथं वृत्तिं कल्पयन्ति ?
उत्तरम् : फलै: द्रुमैः
14. अहो ____ कथं अस्य नियन्ता ____ ।
उत्तरम् : वानरः, वीरस्य
15. अरण्य ना સમાનાર્થી -
જવાબ: काननम् , वनम्
16. अतिथे: एकवारं किं सोढव्य एव ?
उत्तरम् : अतिक्रमोSपि
17. भरतकुलप्रसुतो - આ કોને ઉદ્દેશીને કેવાયું છે ?
उत्तरम् : भीम ને
18. पौरवपारिजात कः ?
उत्तरम् : युधिष्ठिरः
19. कीदृशो युधिष्ठिरः काननम् अधिवसति ?
उत्तरम् : हृतराज्यः
20. हनूमान् कस्य अग्रजन्मा ?
उत्तरम् : भीमस्य
21. "भोः साधु निपुणोSसि , यदुक्ति: क्षमारूपेण परिणमिता ।" इति वाक्य कः वदति ?
उत्तरम् : भीमसेनः
22. "ननु भोः क्षत्रियोSहम्।" इति वाक्य कः वदति ?
उत्तरम् : भीमसेनः
23. "भद्र, व्यपदेशतोSवगन्तुं भवन्तमुक्तण्ठते मे चेतः।" इति वाक्य कः वदति ?
उत्तरम् : हनूमान्
24. "अन्यथा पुरा समुद्रम् हनुमान इव त्वां विलङ्घ्य गच्छामि।" इति वाक्य कः वदति ?
उत्तरम् : भीमसेनः
પાઠ 15 પ્રશ્નો
1. આ પાઠના લેખકનું નામ શું છે ?
જવાબ : સમ્રાટ હર્ષવર્ધન
2. સમ્રાટ હર્ષવર્ધનનો સમયકાળ શું છે ?
જવાબ : ઈ.સ. ની સાતમી સદી
3. સમ્રાટ હર્ષવર્ધન એ કયાં બે સુપ્રસિદ્ધ કવિઓ ને આશ્રય આપ્યો હતો ?
જવાબ : બાણ અને મયૂર
4. સમ્રાટ હર્ષવર્ધન એ જગત ને કેટલી નાટ્યકૃતિઓ ભેટ આપી છે ? કઈ કઈ ?
જવાબ : ત્રણ - नागानन्दम् , रत्नावली, प्रियदर्शिका
5.સમ્રાટ હર્ષવર્ધન કેટલી ધર્મસભાઓ બોલાવી છે ? ક્યાં ક્યાં ?
જવાબ : બે - એક પ્રયાગ માં અને બીજી કનૌજ માં.
6. આ પાઠ કયાથી લેવામાં આવ્યો છે ?
જવાબ : नागानन्दम् ના ત્રીજા અંકમાંથી.
7. આ પાઠમાં કયો અલંકાર વપરાયો છે ?
જવાબ : શ્લેષ અલંકાર
8. આ નાટકના નાયકનું નામ શું છે ?
જવાબ : જીમૂતવાહન , જે વિદ્યાધરો નો રાજા છે .
9.આ નાટકના નાયિકા નું નામ શું છે ?
જવાબ : મલયવતી, જે સિદ્ધ જાતિની છે.
10.कुत्र जीमूतवाहनः मलयवती चेटी चेति त्रयः जनाः उपस्थिताः सन्ति ?
उत्तरम् : कुसुमाकरोद्याने
11. "जयतु भवान्। स्वस्ति भवत्यै।" इति वाक्य कः वदति ?
उत्तरम् : विदूषकः
12. विद्याधराः केन सह मधूनि पिबन्ति ?
उत्तरम् : सिद्धजनैः
13.के चन्दनतरुच्छायासु मधूनि पिबन्ति ?
उत्तरम् : विद्याधराः
14. विद्याधराः कुत्र मधूनि पिबन्ति ?
उत्तरम् : चन्दनतरुच्छायासु
15. सर्वे कुत्र गन्तुम् इच्छति ?
उत्तरम् : तमालवीथिकां
16. नायिकायाः वदनं कीदृशं लक्ष्यते ?
उत्तरम् : शरत्सन्तापखेदितम्
17. विदूषकः कुत्र उपवेष्टुम् कथयति ?
उत्तरम् : स्फटिकशिलातले
18. नायिकायाः मुखं कीदृशं एवं अन्यत् केवलम् किम्?
उत्तरम् : नायिकायाः मुखम् नन्दनोद्यानम् , अन्यत् केवलम् वनम्।
19. "श्रतुं त्वया भर्तुदारिका कथं वर्ण्यते।" इति वाक्य कः वदति ?
उत्तरम् : चेटी
20. "अस्माकमपि मध्ये दर्शनीयो जनोSस्त्येव।" इति वाक्य कः वदति ?
उत्तरम् : विदूषकः
21. यदा चेटी वर्णयति तदा विदूषकः कीदृशः तिष्ठति ?
उत्तरम् : निमीलिताक्षः
22. चेटी केन मुखस्य कालीकरिष्यति ?
उत्तरम् : नीलरसतुल्येन तमालपल्लवरसेन
23."अस्मासु तिष्ठत्सु त्वमेवं वर्ण्यसे।" इति वाक्य कः वदति ?
उत्तरम् : नायकः
24. चेटी कस्य मुखं कालीकरोति ?
उत्तरम् : विदूषकस्य
25. "दास्याः पुत्रि " શબ્દ કોના માટે વપરાયો છે ?
જવાબ : ચેટી માટે.
26. "एवमेकाकिनी चिरं भव।" इति वाक्य कः वदति ?
उत्तरम् : चेटी
પાઠ 16 પ્રશ્નો
1. रज्जु: भस्म भवत्विति - પાઠના લેખકનું નામ શું છે....?
જવાબ : મહાકવિ બલ્લાલ
2. મહાકવિ બલ્લાલ દ્વારા રચાયેલા સંગ્રહીત પદનું નામ શું છે...?
જવાબ : ભોજપ્રબંધ
3. अहं तस्मै किम् प्रदास्यामी ?
उत्तरम् : रुप्यकाणाम् सहस्त्रं।
4. पदार्थस्य निर्माणाय किम् आवश्यकम् ?
उत्तरम् : पदार्थाः, पद्धतिज्ञानं, पुरुषार्थश्चेति।
5. केन रोटिकायाः निर्माणं भवति ?
उत्तरम् : गोधूमचूर्णेन
6. भस्मना प्रणीतां रज्जुं अवलोकायितुकामः राजा किम् अभजयत ?
उत्तरम् : नैराश्यम्
7. "भवानेव साधयतु भस्मना रज्जुः इति ।" આ વાક્ય કોણ બોલે છે અને કોને કહે છે ?
જવાબ : ભોજરાજા બોલે છે અને કાલિદાસ ને કહે છે.
8. रज्जुः कुत्र स्थापिता ?
उत्तरम् : स्थालिकायाम्
9. स्थलिकायं स्थापितायां रज्जौ कालिदासः किम् प्रक्षिपत् ?
उत्तरम् : अग्निम्
10. अग्निमयी रज्जुः केन परिणमिता ?
उत्तरम्: भस्मत्वेन
11.केन भस्मना रज्जुः निर्मिता ?
उत्तरम् : कालिदासेन
12. प्रसन्नो राजा कलिदासाय किम् दत्तवान् ?
उत्तरम् : रुप्यकाणाम् सहस्त्रं
13. प्रवाहपतितो लोकः किम् अनुसेवते ?
उत्तरम् : प्रवाहम्
14. सेवमानः प्रवाहम् तं किम् साधयते मुदा ?
उत्तरम् : कार्यम्
15. कार्यसाधनवेलायां कः निष्फलो भवेत् ?
उत्तरम् : मानवः
16. कः विरुद्धं मन्त्रयेत् क्वचित् ?
उत्तरम् : प्राज्ञः
પાઠ 17 પ્રશ્નો
1. આ પાઠ શેમાંથી લેવામાં આવ્યો છે ?
જવાબ : अभिज्ञानशाकुन्तलम् ના પાંચમા અંકમાંથી લેવામાં આવ્યો છે.
2. કાલિદાસે કેટલાં નાટકો,મહાકાવ્યો અને ખંડકાવ્યો ની રચના કરી છે ? કયાં કયાં ?
જવાબ : કાલિદાસે 3 નાટકો - मालविकाग्निमित्रम् , विक्रमोर्वशीयम् , अभिज्ञानशाकुन्तलम् . 2 મહાકાવ્યો - रघुवंश, कुमारसम्भम् અને 2 ખંડકાવ્યો - ऋतुसंहार, मेघदूत ની રચના કરી છે.
3.ચોથા અંકમાં શેનું વર્ણન કરવામાં આવ્યું છે ?
જવાબ : શકુંતલાના વિદાયનું વર્ણન કરવામાં આવ્યું છે.
4. શકુંતલાને મૂકવા કોણ કોણ જાય છે ?
જવાબ : તાપસવૃદ્ધા ગૌતમી અને ગુરુકુળ ના અન્ય બે ઋષિકુમારો - सार्ङ्गरव અને શારદ્ધત.
5. કોના શ્રાપથી દુષ્યંત શકુંતલા ને ભૂલી જાય છે ?
જવાબ : દુર્વાસાના.
6. દુષ્યંત શકુંતલા કયાં પ્રકારના વિવાહ કરે છે ?
જવાબ : ગાંધર્વ વિવાહ.
7. શકુંતલા કોના આશ્રમમાં રેહતી હતી ?
જવાબ : મહર્ષિ કણવના.
8. आपन्नसत्वा એટલે શું ?
જવાબ : સગર્ભા
9. कया न अपेक्षितः गुरुजनः ?
उत्तरम् : शकुन्तलया
10. केन बन्धुजनः न पृष्टः ?
उत्तरम् : दुष्यन्तेन
11."किम् इदम् उपन्यस्तम् ।" इति वाक्य कः वदति ?
उत्तरम् : राजा दुष्यन्तः
12. कः सुतरां लोकवृत्तान्तनिष्णाताः ?
उत्तरम् : राजा दुष्यन्तः
13. "किम् अत्रभवती मया परिणीतपूर्वा ।" इति वाक्य कः वदति ?
उत्तरम् : राजा दुष्यन्तः
14. प्रायेण केषुः अमी विकाराः मृच्छयन्ति ?
उत्तरम् : ऐष्वर्यमत्तेषु
15. जाते શબ્દ કોના અર્થ માં વપરાયો છે ?
જવાબ : દિકરીના અર્થમાં.
16. शकुन्तलायाः अवगुण्ठनं का अपनयत ?
उत्तरम् : गौतमी
17. शकुन्तला केन आशङ्काम् अपनेष्ठुं कथयति ?
उत्तरम् : अभिज्ञानेन
18.अङ्गुलीयकशून्या का ?
उत्तरम् : अङ्गुलिः
19.कुत्र अङ्गुलीयकम् प्रभष्टम् ?
उत्तरम् : शक्रावताराभ्यन्तरे शचीतीर्थसलिलम्
20. किं प्रत्युत्पन्नमति प्रोकतम् ?
उत्तरम् : स्त्रैणम्
21. "श्रोतव्यं इदानीं संवृतम् ।" इति वाक्य कः वदति ?
उत्तरम् : राजा दुष्यन्तः
22. ....... मण्डपे ....... भाजनगतम् ।
उत्तरम् : नवमालिका , नलिनीपत्र
23. दीर्घोपाङ्गोः कः वर्तते ?
उत्तरम् : मृगपोतकः
24. सर्वः कुत्र विश्वसिति ?
उत्तरम् : सगन्धेषु
25. अनृतमयवाङमधुभि के आकृष्यन्ते ?
उत्तरम् : विषयिणः
26. "तपोवनसंवर्धितोSनभिज्ञोSयं जनः कैतवस्य।" इति वाक्य कः वदति ?
उत्तरम् : गौतमी
27.कैतवस्य નાં સમાનાર્થી શબ્દ લખો.
જવાબ : छलम् , कपटम्
28. का स्वयं अपत्यजातं अन्यैर्द्विजै पोषयन्ति ?
उत्तरम् : परभृताः
29. परभृताः નો સમાનાર્થી શબ્દ લખો.
જવાબ : કોયલ
30. प्रथितम् दुष्यन्तस्य चरितम्।" इति वाक्य कः वदति ?
उत्तरम् : राजा दुष्यन्तः
31. "सुष्ठु तावदत्र स्वच्छंदचारिणी कृतास्मि।" इति वाक्य कः वदति ?
उत्तरम् : शकुन्तला
32. कौ द्वौ अरण्यकौ ?
उत्तरम् : शकुन्तलामृगपोतकौ
પાઠ 18 પ્રશ્નો
1. આ પાઠમાં કેટલા ભર્તૃહરિની વાત કરવા માં આવી છે.
જવાબ : 2 - એક વૈયાકરણ અને બીજા વૈરાગી.
2. વૈયાકરણ ભર્તૃહરિએ શેની રચના કરી છે ?
જવાબ : વાક્યપદીય નામના ગ્રંથ ની.
3. વૈરાગી ભર્તૃહરિ એ શેની રચના કરી છે ?
જવાબ : ત્રણ શતકો ( નીતિશતક , વૈરાગ્યશતક અને શૃંગારશતક).
4. साम्प्रतिके समाजे कस्य निर्माणाय जनाः विशेषतः प्रयत्नरताः सन्ति ?
उत्तरम् : व्यक्तित्वस्य
5. विपदि किम् धारणीयम् ?
उत्तरम् : धैर्यं
6. अभ्युदये किम् दातव्यम् ?
उत्तरम् : क्षमा
7. सदसि किम् आवश्यकम् ?
उत्तरम् : वाक्पटूता
8. युधि किम् आवश्यकम् ?
उत्तरम् : विक्रमः
9. यशसि किम् आवश्यकम् ?
उत्तरम् : अभिरुचिम्
10. श्रुतौ किम् अपेक्षितम् ?
उत्तरम् : व्यसनम्
11. प्रत्येकस्य जनस्य जीवने यथावसरं किम् आयाति ?
उत्तरम् : प्रसङ्गषटकम्
12. यस्य व्यक्तित्वम् ......., स एव ....... भवति।
उत्तरम् : महदस्ति , महात्मा
પાઠ 19 પ્રશ્નો
1. होलिकायाः उत्सवः - होलिकोउत्सवः । આ કયો સમાસ છે ?
જવાબ : ષષ્ઠી તત્પુરુષ સમાસ.
2.होलिकोत्सवः कदा आयाति ?
उत्तरम् : फाल्गुनमासस्य पूर्णिमायां तिथौ आगच्छति।
3. "होलिका नाम एका स्त्री।" इति वाक्य कः वदति ?
उत्तरम् : गुरुः
4. होलिका कस्य भगिनी आसीत् ?
उत्तरम् : असुरराज-हिरण्यकशिपोः भगिनी आसीत्।
5. हिरण्यकशिपोः पुत्रस्य नाम किम् आसीत् ?
उत्तरम् : प्रहलाद:
6. कीदृशे दैत्यराजाय सः व्यवहारः न च रोचते ?
उत्तरम् : भक्तिशत्रवे
7. अन्ते प्रहलादं केन मारयितुं प्रयत्नं कृतवान् ?
उत्तरम् : दाहेन
8. होलिका कीदृशी आसीत् ?
उत्तरम् : मायाविनी एवम् अग्निरक्षिता।
9. होलिका प्रहलादम् कुत्र स्थापयित्वा अग्नौ प्राविशत् ?
उत्तरम् : अङ्के
10. प्राचीनकालादेव पूर्णिमायां तिथौ जनाः किम् कुर्वन्ति स्म ?
उत्तरम् : नवसस्येष्टिम्
11. नवसस्येष्टिम् अर्थात् किम् ?
उत्तरम् : नवैः सस्यैः क्रियमाणा इष्टिः नवसस्येष्टिं कथ्यते।
12. अस्माकं देशः कीदृशः वर्तते ?
उत्तरम् : कृषिप्रधानः
13. अत्रत्याः जनाः कति वारं कृषि कुर्वन्ति ?
उत्तरम् : द्वि - वर्षायां शरदि तथा।
14. शरदि कृतायाः कृषेः फलं कदा प्राप्यते ?
उत्तरम् : फाल्गुनमासे
15. सस्यरूपं फलं जनाः प्रथमम् कस्मै समर्पयन्ति ?
उत्तरम् : अग्निदेवाय
16. तृणाग्निभृष्टं अर्धपक्वं ....... भवति।
उत्तरम् : शमीधान्यम्
17. कः स्वास्थ्यापि उपकारको भवती ?
उत्तरम् : होलक:
18. भावप्रकाश: कस्य विषयस्य ग्रन्थः?
उत्तरम् : आयुर्वेदस्य
19. होलकः किम् अपहन्ति ?
उत्तरम् : मेदम् कफदोषम् श्रमं च।
પાઠ 20 પ્રશ્નો
1. આ પાઠ શેમાંથી લેવા માં આવ્યો છે ?
જવાબ: ચરકસંહિતા ના સૂત્રસ્થાનના પચ્ચીસમાં અઘ્યાયમાંથી.
2. આ પાઠમાં કોનો કોનો સંવાદ છે ?
જવાબ : અગ્નિવેશ અને ભગવાન આત્રેયનો .
3. એકસોમાંથી અહીં કેટલી બાબતોને રજૂ કરવામાં આવી છે ?
જવાબ : ચોત્રીસ
4. आत्रेयः कस्मै अग्य्राणाम् शतमुपदिशति ?
उत्तरम् : अग्निवेशाय
5. शूकधान्यानां किम् श्रेष्ठम् ?
उत्तरम् : लोहितशालयः
6. शमीधान्यानां किं श्रेष्ठम् ?
उत्तरम् : द्गाः
7. उदकानां किं श्रेष्ठम् ?
उत्तरम् : अन्तरिक्षम्
8. लवनाणां किं श्रेष्ठम् ?
उत्तरम् : सैन्धवम्
9. सर्पिषाम् किं श्रेष्ठम् ?
उत्तरम् : गव्यसर्पिः
10. क्षीराणाम् किं श्रेष्ठम् ?
उत्तरम् : गोक्षीरम्
11. स्थावरजातानां स्नेहानां किं श्रेष्ठम् ?
उत्तरम् : तिलतैलम्
12. वृत्तिकराणाम् किं श्रेष्ठम् ?
उत्तरम् : अन्नम्
13. आश्वासकराणाम् किं श्रेष्ठम् ?
उत्तरम् : उदकम्
14. जीवनीयानां किं श्रेष्ठम् ?
उत्तरम् : क्षीरम्
15. श्लेष्मपित्तप्रशमनानां किं श्रेष्ठम् ?
उत्तरम् : मधु
16. वात - पित्त - प्रशमनानां किं श्रेष्ठम् ?
उत्तरम् : सर्पिः
17. वातश्लेष्मप्रशमनानां किं श्रेष्ठम् ?
उत्तरम् : तैलम्
18. स्थैर्यकराणाम् किं श्रेष्ठम् ?
उत्तरम् : व्यायामः
19. वमनास्थापानानुवासनोपयोगीनां किं श्रेष्ठम् ?
उत्तरम् : मदनफलम्
20. रसायनानां किं श्रेष्ठम् ?
उत्तरम् : क्षीरधृताभ्यासः
21. दुर्गन्धहरदाहनिर्वापणलोपानां किं श्रेष्ठम् ?
उत्तरम् : चन्दनम्
22. आरोग्यकराणाम् किं श्रेष्ठम् ?
उत्तरम् : कालभोजनम्
23. आहारगुणानां किं श्रेष्ठम् ?
उत्तरम् : तृप्तिः
24. अनारोग्यकराणाम् किं श्रेष्ठम् ?
उत्तरम् : वेगसन्धानम्
25. रोगवर्धनानाम् किं श्रेष्ठम् ?
उत्तरम् : विषादः
26. श्रमहराणाम् किं श्रेष्ठम् ?
उत्तरम् : स्नानम्
27.प्रीणनानाम् किं श्रेष्ठम् ?
उत्तरम् : हर्षः
28. तन्द्राकराणाम् किं श्रेष्ठम् ?
उत्तरम् : अतिस्वप्नः
29. बलकराणाम् किं श्रेष्ठम् ?
उत्तरम् : सर्वरसाभ्यास:
30. दौर्बल्यकराणाम् किं श्रेष्ठम् ?
उत्तरम् : एकरसाभ्यास:
31. क्लेशकराणाम् किं श्रेष्ठम् ?
उत्तरम् : लौल्यम्
32. कालज्ञानप्रयोजनानाम् किं श्रेष्ठम्?
उत्तरम् : सम्प्रतिपत्तिः
33. फलातिपत्तिहेतूनाम् किं श्रेष्ठम् ?
उत्तरम् : अध्यवसाय:
34. भयकराणाम् किं श्रेष्ठम् ?
उत्तरम् :असमर्थता
35. बुद्धिवर्धनानाम् किं श्रेष्ठम् ?
उत्तरम् :तद्विद्यसम्भाषा
36. अमृतानाम् किं श्रेष्ठम् ?
उत्तरम् : आयुर्वेद:
37. अनुष्ठेयानाम् किं श्रेष्ठम् ?
उत्तरम् : सद्वचनम्
38.सुखानामिति किं श्रेष्ठम् ?
उत्तरम् :सर्वसंन्यासः
- આ પેજ ઉપર બીજા પાઠ પણ અપલોડ થશે જેથી આ પેજ જોતા રહેવું.....
- જેને ભાગ 1 બાકી હોય તો - click here
🙏🙂 THANKS FOR VISITING 🙏😊
SHARE THIS TO
🙂 YOUR FRIENDS 😊