ધોરણ 9 પાઠ 11 वेदितव्यानि मित्राणि
• વિદ્યાર્થી-મિત્રો , જો તમને આ પોસ્ટ ગમી હોય તો તમારાં મિત્રો ને send કરવાનું ભૂલતા નહીં.
स्वाध्याय
प्र. 1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत ।
( 1 ) कस्मात् मित्राणि रिपवः च जायन्ते ?
A. शास्त्रज्ञानात्
B. व्यवहारात् ✓
C. दैवात्
D. बुद्धिबलात्
( 2 ) प्रध्वस्ते कारणस्थाने सा प्रीतिः .......।- रिक्तस्थाने उचितं पदं किम् ?
A. विनिवर्तते ✓
B. जायते
C. वर्धते
D. दृश्यते
( 3 ) आत्मरक्षणतन्त्राणां पुरुषाणां किं न उपपद्यते?
A. आपत्ति: ✓
B. सुखम्
C. सम्पत्ति:
D. स्वार्थ:
( 4 ) शत्रुमित्रसम्बन्धे कः बलवत्तर:?
A. स्वदोष:
B. स्वार्थ: ✓
C. प्रियालाप:
D. लोक:
5) मित्रं कदा शत्रुताम् एति ?
A. भाग्यक्षये
B. मृत्युकाले
C. कालविपर्यये ✓
D. धनागमे
प्र. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत -
( 1 ) किंरूपाः सुहृदः शत्रवः च?
उत्तरम् - सुहृदः शत्रुरूपाः शत्रवः च मित्ररूपाः भवन्ति ।
( 2 ) मित्राणि रिपवः च कथं जायन्ते ?
उत्तरम् - मित्राणि रिपवः च व्यवहारात जायन्ते ।
( 3 ) जनः कस्मात् प्रियताम् एति?
उत्तरम् - जनः कारणात् प्रियताम् एति ।
( 4 ) कीदृशानां पुरुषाणाम् आपदः न उपपद्यन्ते ?
उत्तरम् - आत्मरक्षणतन्त्राणाम् सुपरीक्षितकारिणाम् पुरुषाणाम् आपदः न उपपद्यन्ते ।
(5) यः शत्रून् सम्यग् विजानाति तस्य किं भवति?
उत्तरम् - यः शत्रून् सम्यग् विजानाति तस्य शास्त्रार्थकृतनिश्चया बुद्धिः दुर्बला अपि न चाल्यते।
प्र. 3. समासप्रकारं लिखत -
( 1 ) प्राज्ञसम्मतम् - षष्ठी तत्पुरुष समास
( 2 ) कालपर्यये - षष्ठी तत्पुरुष समास
( 3 ) कामक्रोधौ - इतरेतर द्वन्द्व समास
( 4 ) मन्त्रहोमजपै: - इतरेतर द्वन्द्व समास
प्र. 4. उदाहरणानुसारं शब्दरूपैः रिक्तस्थानानि पूरयत-
उदा., मित्रम् मित्रे मित्राणि।
( 1 ) पीडाम् पीडे पीडा:
( 2 ) लोके लोकयोः लोकेषु
( 3 ) दानेन दानाभ्याम् दानैः
( 4 ) कारणात् कारणाभ्याम् कारणेभ्यः
प्र. 5. उदाहरणानुसारं प्रदत्तान् शब्दान् आधृत्य वाक्यरचनां कुरुत -
उदाहरणम् : બાળકો ફળો ખાય છે. (बाला फल, खाद),
उत्तरम् - बालाः फलानि खादन्ति ।
( 1 ) મેઘના પાણી પીએ છે. (मेघना, जल, पा-पिब्)
उत्तरम् - मेघना जलं पिबति ।
( 2 ) અધીશ પુસ્તક વાંચે છે. (अधीश, पुस्तक, पठ्)
उत्तरम् - अधीशः पुस्तकं पठति ।
( 3 ) સાપ દરમાં જાય છે. (सर्प, बिल, गम्-गच्छ)
उत्तरम् - सर्पः बिलं गच्छति ।
( 4 ) અનિલા અમિત ને બોલાવે છે (अनिला, अमित आ + ह्वे-हृय्)
उत्तरम् - अनिला अमितम् आह्वयति ।
( 5 ) આર્ષ ગુરુને નમન કરે છે. (आर्ष, गुरु, नम्)
उत्तरम् - आर्ष: गुरुं नमति ।
प्र. 6. अधोलिखितानां प्रश्नानाम् उत्तराणि गुर्जरभाषायां लिखत -
( 1 ) મહાભારતકારે શત્રુ અને મિત્ર થવાનું કારણ શું બતાવ્યું છે?
ઉત્તર : મહાભારતકાર મહર્ષિ વેદવ્યાસે વ્યવહારને શત્રુ અને મિત્ર થવાનું કારણ બતાવ્યું છે.
( 2 ) મિત્ર શા માટે શત્રુ થઈ જતો હોય છે?
ઉત્તરઃ ક્યારેક સમય પલટાઈ જાય ત્યારે સ્વાર્થને કારણે મિત્ર પણ શત્રુ થઈ જાય છે, કારણ કે સ્વાર્થ વધારે બળવાન હોય છે.
( ૩ ) આપત્તિમાં પણ કોની બુદ્ધિ વિચલિત થતી નથી?
ઉત્તરઃ જેઓ બળવાન શત્રુઓને સારી રીતે ઓળખતા હોય છે તેમની શાસ્ત્રના આધારે નક્કી કરાયેલી બુદ્ધિ વિચલિત થતી નથી.
प्र.7. श्लोकपूर्ति कुरुत -
( 1 ) नास्ति जातु ........... रिपवस्तथा ।।
उत्तरम् - नास्ति जातु रिपुर्नाम मित्रं नाम न विद्यते ।
व्यवहाराच्च जायन्ते मित्राणि रिपवस्तथा ।।
( 2 ) आत्मरक्षणतन्त्राणां ...........स्वदोषजाः ।।
उत्तरम् - आत्मरक्षणतन्त्राणां सुपरीक्षितकारिणाम् ।
आपदो नोपपद्यन्ते पुरुषाणां स्वदोषजाः ।।